दरिद्रित శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
दरिद्रितः
दरिद्रितौ
दरिद्रिताः
సంబోధన
दरिद्रित
दरिद्रितौ
दरिद्रिताः
ద్వితీయా
दरिद्रितम्
दरिद्रितौ
दरिद्रितान्
తృతీయా
दरिद्रितेन
दरिद्रिताभ्याम्
दरिद्रितैः
చతుర్థీ
दरिद्रिताय
दरिद्रिताभ्याम्
दरिद्रितेभ्यः
పంచమీ
दरिद्रितात् / दरिद्रिताद्
दरिद्रिताभ्याम्
दरिद्रितेभ्यः
షష్ఠీ
दरिद्रितस्य
दरिद्रितयोः
दरिद्रितानाम्
సప్తమీ
दरिद्रिते
दरिद्रितयोः
दरिद्रितेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
दरिद्रितः
दरिद्रितौ
दरिद्रिताः
సంబోధన
दरिद्रित
दरिद्रितौ
दरिद्रिताः
ద్వితీయా
दरिद्रितम्
दरिद्रितौ
दरिद्रितान्
తృతీయా
दरिद्रितेन
दरिद्रिताभ्याम्
दरिद्रितैः
చతుర్థీ
दरिद्रिताय
दरिद्रिताभ्याम्
दरिद्रितेभ्यः
పంచమీ
दरिद्रितात् / दरिद्रिताद्
दरिद्रिताभ्याम्
दरिद्रितेभ्यः
షష్ఠీ
दरिद्रितस्य
दरिद्रितयोः
दरिद्रितानाम्
సప్తమీ
दरिद्रिते
दरिद्रितयोः
दरिद्रितेषु


ఇతరులు