Declension of दरिद्रणीय

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
दरिद्रणीयः
दरिद्रणीयौ
दरिद्रणीयाः
Vocative
दरिद्रणीय
दरिद्रणीयौ
दरिद्रणीयाः
Accusative
दरिद्रणीयम्
दरिद्रणीयौ
दरिद्रणीयान्
Instrumental
दरिद्रणीयेन
दरिद्रणीयाभ्याम्
दरिद्रणीयैः
Dative
दरिद्रणीयाय
दरिद्रणीयाभ्याम्
दरिद्रणीयेभ्यः
Ablative
दरिद्रणीयात् / दरिद्रणीयाद्
दरिद्रणीयाभ्याम्
दरिद्रणीयेभ्यः
Genitive
दरिद्रणीयस्य
दरिद्रणीययोः
दरिद्रणीयानाम्
Locative
दरिद्रणीये
दरिद्रणीययोः
दरिद्रणीयेषु
 
Sing.
Dual
Plu.
Nomin.
दरिद्रणीयः
दरिद्रणीयौ
दरिद्रणीयाः
Vocative
दरिद्रणीय
दरिद्रणीयौ
दरिद्रणीयाः
Accus.
दरिद्रणीयम्
दरिद्रणीयौ
दरिद्रणीयान्
Instrum.
दरिद्रणीयेन
दरिद्रणीयाभ्याम्
दरिद्रणीयैः
Dative
दरिद्रणीयाय
दरिद्रणीयाभ्याम्
दरिद्रणीयेभ्यः
Ablative
दरिद्रणीयात् / दरिद्रणीयाद्
दरिद्रणीयाभ्याम्
दरिद्रणीयेभ्यः
Genitive
दरिद्रणीयस्य
दरिद्रणीययोः
दरिद्रणीयानाम्
Locative
दरिद्रणीये
दरिद्रणीययोः
दरिद्रणीयेषु


Others