दन्त శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
दन्तः
दन्तौ
दन्ताः
సంబోధన
दन्त
दन्तौ
दन्ताः
ద్వితీయా
दन्तम्
दन्तौ
दतः / दन्तान्
తృతీయా
दता / दन्तेन
दद्भ्याम् / दन्ताभ्याम्
दद्भिः / दन्तैः
చతుర్థీ
दते / दन्ताय
दद्भ्याम् / दन्ताभ्याम्
दद्भ्यः / दन्तेभ्यः
పంచమీ
दतः / दन्तात् / दन्ताद्
दद्भ्याम् / दन्ताभ्याम्
दद्भ्यः / दन्तेभ्यः
షష్ఠీ
दतः / दन्तस्य
दतोः / दन्तयोः
दताम् / दन्तानाम्
సప్తమీ
दति / दन्ते
दतोः / दन्तयोः
दत्सु / दन्तेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
दन्तः
दन्तौ
दन्ताः
సంబోధన
दन्त
दन्तौ
दन्ताः
ద్వితీయా
दन्तम्
दन्तौ
दतः / दन्तान्
తృతీయా
दता / दन्तेन
दद्भ्याम् / दन्ताभ्याम्
दद्भिः / दन्तैः
చతుర్థీ
दते / दन्ताय
दद्भ्याम् / दन्ताभ्याम्
दद्भ्यः / दन्तेभ्यः
పంచమీ
दतः / दन्तात् / दन्ताद्
दद्भ्याम् / दन्ताभ्याम्
दद्भ्यः / दन्तेभ्यः
షష్ఠీ
दतः / दन्तस्य
दतोः / दन्तयोः
दताम् / दन्तानाम्
సప్తమీ
दति / दन्ते
दतोः / दन्तयोः
दत्सु / दन्तेषु