दन्त শব্দ রূপ
(পুংলিঙ্গ)
একক
দ্বিবচন
বহুবচন
প্রথমা
दन्तः
दन्तौ
दन्ताः
সম্বোধন
दन्त
दन्तौ
दन्ताः
দ্বিতীয়া
दन्तम्
दन्तौ
दतः / दन्तान्
তৃতীয়া
दता / दन्तेन
दद्भ्याम् / दन्ताभ्याम्
दद्भिः / दन्तैः
চতুর্থী
दते / दन्ताय
दद्भ्याम् / दन्ताभ्याम्
दद्भ्यः / दन्तेभ्यः
পঞ্চমী
दतः / दन्तात् / दन्ताद्
दद्भ्याम् / दन्ताभ्याम्
दद्भ्यः / दन्तेभ्यः
ষষ্ঠী
दतः / दन्तस्य
दतोः / दन्तयोः
दताम् / दन्तानाम्
সপ্তমী
दति / दन्ते
दतोः / दन्तयोः
दत्सु / दन्तेषु
এক
দ্বিবচন
বহু.
প্রথমা
दन्तः
दन्तौ
दन्ताः
সম্বোধন
दन्त
दन्तौ
दन्ताः
দ্বিতীয়া
दन्तम्
दन्तौ
दतः / दन्तान्
তৃতীয়া
दता / दन्तेन
दद्भ्याम् / दन्ताभ्याम्
दद्भिः / दन्तैः
চতুর্থী
दते / दन्ताय
दद्भ्याम् / दन्ताभ्याम्
दद्भ्यः / दन्तेभ्यः
পঞ্চমী
दतः / दन्तात् / दन्ताद्
दद्भ्याम् / दन्ताभ्याम्
दद्भ्यः / दन्तेभ्यः
ষষ্ঠী
दतः / दन्तस्य
दतोः / दन्तयोः
दताम् / दन्तानाम्
সপ্তমী
दति / दन्ते
दतोः / दन्तयोः
दत्सु / दन्तेषु