दधृष् శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
दधृक् / दधृग्
दधृषौ
दधृषः
సంబోధన
दधृक् / दधृग्
दधृषौ
दधृषः
ద్వితీయా
दधृषम्
दधृषौ
दधृषः
తృతీయా
दधृषा
दधृग्भ्याम्
दधृग्भिः
చతుర్థీ
दधृषे
दधृग्भ्याम्
दधृग्भ्यः
పంచమీ
दधृषः
दधृग्भ्याम्
दधृग्भ्यः
షష్ఠీ
दधृषः
दधृषोः
दधृषाम्
సప్తమీ
दधृषि
दधृषोः
दधृक्षु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
दधृक् / दधृग्
दधृषौ
दधृषः
సంబోధన
दधृक् / दधृग्
दधृषौ
दधृषः
ద్వితీయా
दधृषम्
दधृषौ
दधृषः
తృతీయా
दधृषा
दधृग्भ्याम्
दधृग्भिः
చతుర్థీ
दधृषे
दधृग्भ्याम्
दधृग्भ्यः
పంచమీ
दधृषः
दधृग्भ्याम्
दधृग्भ्यः
షష్ఠీ
दधृषः
दधृषोः
दधृषाम्
సప్తమీ
दधृषि
दधृषोः
दधृक्षु