Declension of दधृष्

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
दधृक् / दधृग्
दधृषौ
दधृषः
Vocative
दधृक् / दधृग्
दधृषौ
दधृषः
Accusative
दधृषम्
दधृषौ
दधृषः
Instrumental
दधृषा
दधृग्भ्याम्
दधृग्भिः
Dative
दधृषे
दधृग्भ्याम्
दधृग्भ्यः
Ablative
दधृषः
दधृग्भ्याम्
दधृग्भ्यः
Genitive
दधृषः
दधृषोः
दधृषाम्
Locative
दधृषि
दधृषोः
दधृक्षु
 
Sing.
Dual
Plu.
Nomin.
दधृक् / दधृग्
दधृषौ
दधृषः
Vocative
दधृक् / दधृग्
दधृषौ
दधृषः
Accus.
दधृषम्
दधृषौ
दधृषः
Instrum.
दधृषा
दधृग्भ्याम्
दधृग्भिः
Dative
दधृषे
दधृग्भ्याम्
दधृग्भ्यः
Ablative
दधृषः
दधृग्भ्याम्
दधृग्भ्यः
Genitive
दधृषः
दधृषोः
दधृषाम्
Locative
दधृषि
दधृषोः
दधृक्षु