Declension of दधनीय

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
दधनीयः
दधनीयौ
दधनीयाः
Vocative
दधनीय
दधनीयौ
दधनीयाः
Accusative
दधनीयम्
दधनीयौ
दधनीयान्
Instrumental
दधनीयेन
दधनीयाभ्याम्
दधनीयैः
Dative
दधनीयाय
दधनीयाभ्याम्
दधनीयेभ्यः
Ablative
दधनीयात् / दधनीयाद्
दधनीयाभ्याम्
दधनीयेभ्यः
Genitive
दधनीयस्य
दधनीययोः
दधनीयानाम्
Locative
दधनीये
दधनीययोः
दधनीयेषु
 
Sing.
Dual
Plu.
Nomin.
दधनीयः
दधनीयौ
दधनीयाः
Vocative
दधनीय
दधनीयौ
दधनीयाः
Accus.
दधनीयम्
दधनीयौ
दधनीयान्
Instrum.
दधनीयेन
दधनीयाभ्याम्
दधनीयैः
Dative
दधनीयाय
दधनीयाभ्याम्
दधनीयेभ्यः
Ablative
दधनीयात् / दधनीयाद्
दधनीयाभ्याम्
दधनीयेभ्यः
Genitive
दधनीयस्य
दधनीययोः
दधनीयानाम्
Locative
दधनीये
दधनीययोः
दधनीयेषु


Others