ददमान శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
ददमानः
ददमानौ
ददमानाः
సంబోధన
ददमान
ददमानौ
ददमानाः
ద్వితీయా
ददमानम्
ददमानौ
ददमानान्
తృతీయా
ददमानेन
ददमानाभ्याम्
ददमानैः
చతుర్థీ
ददमानाय
ददमानाभ्याम्
ददमानेभ्यः
పంచమీ
ददमानात् / ददमानाद्
ददमानाभ्याम्
ददमानेभ्यः
షష్ఠీ
ददमानस्य
ददमानयोः
ददमानानाम्
సప్తమీ
ददमाने
ददमानयोः
ददमानेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
ददमानः
ददमानौ
ददमानाः
సంబోధన
ददमान
ददमानौ
ददमानाः
ద్వితీయా
ददमानम्
ददमानौ
ददमानान्
తృతీయా
ददमानेन
ददमानाभ्याम्
ददमानैः
చతుర్థీ
ददमानाय
ददमानाभ्याम्
ददमानेभ्यः
పంచమీ
ददमानात् / ददमानाद्
ददमानाभ्याम्
ददमानेभ्यः
షష్ఠీ
ददमानस्य
ददमानयोः
ददमानानाम्
సప్తమీ
ददमाने
ददमानयोः
ददमानेषु


ఇతరులు