दत्तवत् శబ్ద రూపాలు
(నపుంసకుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
दत्तवत् / दत्तवद्
दत्तवती
दत्तवन्ति
సంబోధన
दत्तवत् / दत्तवद्
दत्तवती
दत्तवन्ति
ద్వితీయా
दत्तवत् / दत्तवद्
दत्तवती
दत्तवन्ति
తృతీయా
दत्तवता
दत्तवद्भ्याम्
दत्तवद्भिः
చతుర్థీ
दत्तवते
दत्तवद्भ्याम्
दत्तवद्भ्यः
పంచమీ
दत्तवतः
दत्तवद्भ्याम्
दत्तवद्भ्यः
షష్ఠీ
दत्तवतः
दत्तवतोः
दत्तवताम्
సప్తమీ
दत्तवति
दत्तवतोः
दत्तवत्सु
ఏక.
ద్వి.
బహు.
ప్రథమా
दत्तवत् / दत्तवद्
दत्तवती
दत्तवन्ति
సంబోధన
दत्तवत् / दत्तवद्
दत्तवती
दत्तवन्ति
ద్వితీయా
दत्तवत् / दत्तवद्
दत्तवती
दत्तवन्ति
తృతీయా
दत्तवता
दत्तवद्भ्याम्
दत्तवद्भिः
చతుర్థీ
दत्तवते
दत्तवद्भ्याम्
दत्तवद्भ्यः
పంచమీ
दत्तवतः
दत्तवद्भ्याम्
दत्तवद्भ्यः
షష్ఠీ
दत्तवतः
दत्तवतोः
दत्तवताम्
సప్తమీ
दत्तवति
दत्तवतोः
दत्तवत्सु
ఇతరులు