Declension of दत्तवत्

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
दत्तवान्
दत्तवन्तौ
दत्तवन्तः
Vocative
दत्तवन्
दत्तवन्तौ
दत्तवन्तः
Accusative
दत्तवन्तम्
दत्तवन्तौ
दत्तवतः
Instrumental
दत्तवता
दत्तवद्भ्याम्
दत्तवद्भिः
Dative
दत्तवते
दत्तवद्भ्याम्
दत्तवद्भ्यः
Ablative
दत्तवतः
दत्तवद्भ्याम्
दत्तवद्भ्यः
Genitive
दत्तवतः
दत्तवतोः
दत्तवताम्
Locative
दत्तवति
दत्तवतोः
दत्तवत्सु
 
Sing.
Dual
Plu.
Nomin.
दत्तवान्
दत्तवन्तौ
दत्तवन्तः
Vocative
दत्तवन्
दत्तवन्तौ
दत्तवन्तः
Accus.
दत्तवन्तम्
दत्तवन्तौ
दत्तवतः
Instrum.
दत्तवता
दत्तवद्भ्याम्
दत्तवद्भिः
Dative
दत्तवते
दत्तवद्भ्याम्
दत्तवद्भ्यः
Ablative
दत्तवतः
दत्तवद्भ्याम्
दत्तवद्भ्यः
Genitive
दत्तवतः
दत्तवतोः
दत्तवताम्
Locative
दत्तवति
दत्तवतोः
दत्तवत्सु


Others