Declension of दङ्घिता

(Feminine)
 
 
 
Singular
Dual
Plural
Nominative
दङ्घिता
दङ्घिते
दङ्घिताः
Vocative
दङ्घिते
दङ्घिते
दङ्घिताः
Accusative
दङ्घिताम्
दङ्घिते
दङ्घिताः
Instrumental
दङ्घितया
दङ्घिताभ्याम्
दङ्घिताभिः
Dative
दङ्घितायै
दङ्घिताभ्याम्
दङ्घिताभ्यः
Ablative
दङ्घितायाः
दङ्घिताभ्याम्
दङ्घिताभ्यः
Genitive
दङ्घितायाः
दङ्घितयोः
दङ्घितानाम्
Locative
दङ्घितायाम्
दङ्घितयोः
दङ्घितासु
 
Sing.
Dual
Plu.
Nomin.
दङ्घिता
दङ्घिते
दङ्घिताः
Vocative
दङ्घिते
दङ्घिते
दङ्घिताः
Accus.
दङ्घिताम्
दङ्घिते
दङ्घिताः
Instrum.
दङ्घितया
दङ्घिताभ्याम्
दङ्घिताभिः
Dative
दङ्घितायै
दङ्घिताभ्याम्
दङ्घिताभ्यः
Ablative
दङ्घितायाः
दङ्घिताभ्याम्
दङ्घिताभ्यः
Genitive
दङ्घितायाः
दङ्घितयोः
दङ्घितानाम्
Locative
दङ्घितायाम्
दङ्घितयोः
दङ्घितासु


Others