दक्षणीय శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
दक्षणीयः
दक्षणीयौ
दक्षणीयाः
సంబోధన
दक्षणीय
दक्षणीयौ
दक्षणीयाः
ద్వితీయా
दक्षणीयम्
दक्षणीयौ
दक्षणीयान्
తృతీయా
दक्षणीयेन
दक्षणीयाभ्याम्
दक्षणीयैः
చతుర్థీ
दक्षणीयाय
दक्षणीयाभ्याम्
दक्षणीयेभ्यः
పంచమీ
दक्षणीयात् / दक्षणीयाद्
दक्षणीयाभ्याम्
दक्षणीयेभ्यः
షష్ఠీ
दक्षणीयस्य
दक्षणीययोः
दक्षणीयानाम्
సప్తమీ
दक्षणीये
दक्षणीययोः
दक्षणीयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
दक्षणीयः
दक्षणीयौ
दक्षणीयाः
సంబోధన
दक्षणीय
दक्षणीयौ
दक्षणीयाः
ద్వితీయా
दक्षणीयम्
दक्षणीयौ
दक्षणीयान्
తృతీయా
दक्षणीयेन
दक्षणीयाभ्याम्
दक्षणीयैः
చతుర్థీ
दक्षणीयाय
दक्षणीयाभ्याम्
दक्षणीयेभ्यः
పంచమీ
दक्षणीयात् / दक्षणीयाद्
दक्षणीयाभ्याम्
दक्षणीयेभ्यः
షష్ఠీ
दक्षणीयस्य
दक्षणीययोः
दक्षणीयानाम्
సప్తమీ
दक्षणीये
दक्षणीययोः
दक्षणीयेषु


ఇతరులు