Declension of दक्षणीय

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
दक्षणीयः
दक्षणीयौ
दक्षणीयाः
Vocative
दक्षणीय
दक्षणीयौ
दक्षणीयाः
Accusative
दक्षणीयम्
दक्षणीयौ
दक्षणीयान्
Instrumental
दक्षणीयेन
दक्षणीयाभ्याम्
दक्षणीयैः
Dative
दक्षणीयाय
दक्षणीयाभ्याम्
दक्षणीयेभ्यः
Ablative
दक्षणीयात् / दक्षणीयाद्
दक्षणीयाभ्याम्
दक्षणीयेभ्यः
Genitive
दक्षणीयस्य
दक्षणीययोः
दक्षणीयानाम्
Locative
दक्षणीये
दक्षणीययोः
दक्षणीयेषु
 
Sing.
Dual
Plu.
Nomin.
दक्षणीयः
दक्षणीयौ
दक्षणीयाः
Vocative
दक्षणीय
दक्षणीयौ
दक्षणीयाः
Accus.
दक्षणीयम्
दक्षणीयौ
दक्षणीयान्
Instrum.
दक्षणीयेन
दक्षणीयाभ्याम्
दक्षणीयैः
Dative
दक्षणीयाय
दक्षणीयाभ्याम्
दक्षणीयेभ्यः
Ablative
दक्षणीयात् / दक्षणीयाद्
दक्षणीयाभ्याम्
दक्षणीयेभ्यः
Genitive
दक्षणीयस्य
दक्षणीययोः
दक्षणीयानाम्
Locative
दक्षणीये
दक्षणीययोः
दक्षणीयेषु


Others