त्सरितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
त्सरितव्यः
त्सरितव्यौ
त्सरितव्याः
సంబోధన
त्सरितव्य
त्सरितव्यौ
त्सरितव्याः
ద్వితీయా
त्सरितव्यम्
त्सरितव्यौ
त्सरितव्यान्
తృతీయా
त्सरितव्येन
त्सरितव्याभ्याम्
त्सरितव्यैः
చతుర్థీ
त्सरितव्याय
त्सरितव्याभ्याम्
त्सरितव्येभ्यः
పంచమీ
त्सरितव्यात् / त्सरितव्याद्
त्सरितव्याभ्याम्
त्सरितव्येभ्यः
షష్ఠీ
त्सरितव्यस्य
त्सरितव्ययोः
त्सरितव्यानाम्
సప్తమీ
त्सरितव्ये
त्सरितव्ययोः
त्सरितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
त्सरितव्यः
त्सरितव्यौ
त्सरितव्याः
సంబోధన
त्सरितव्य
त्सरितव्यौ
त्सरितव्याः
ద్వితీయా
त्सरितव्यम्
त्सरितव्यौ
त्सरितव्यान्
తృతీయా
त्सरितव्येन
त्सरितव्याभ्याम्
त्सरितव्यैः
చతుర్థీ
त्सरितव्याय
त्सरितव्याभ्याम्
त्सरितव्येभ्यः
పంచమీ
त्सरितव्यात् / त्सरितव्याद्
त्सरितव्याभ्याम्
त्सरितव्येभ्यः
షష్ఠీ
त्सरितव्यस्य
त्सरितव्ययोः
त्सरितव्यानाम्
సప్తమీ
त्सरितव्ये
त्सरितव्ययोः
त्सरितव्येषु


ఇతరులు