त्सरितव्य শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
त्सरितव्यः
त्सरितव्यौ
त्सरितव्याः
সম্বোধন
त्सरितव्य
त्सरितव्यौ
त्सरितव्याः
দ্বিতীয়া
त्सरितव्यम्
त्सरितव्यौ
त्सरितव्यान्
তৃতীয়া
त्सरितव्येन
त्सरितव्याभ्याम्
त्सरितव्यैः
চতুর্থী
त्सरितव्याय
त्सरितव्याभ्याम्
त्सरितव्येभ्यः
পঞ্চমী
त्सरितव्यात् / त्सरितव्याद्
त्सरितव्याभ्याम्
त्सरितव्येभ्यः
ষষ্ঠী
त्सरितव्यस्य
त्सरितव्ययोः
त्सरितव्यानाम्
সপ্তমী
त्सरितव्ये
त्सरितव्ययोः
त्सरितव्येषु
 
এক
দ্বিবচন
বহু.
প্রথমা
त्सरितव्यः
त्सरितव्यौ
त्सरितव्याः
সম্বোধন
त्सरितव्य
त्सरितव्यौ
त्सरितव्याः
দ্বিতীয়া
त्सरितव्यम्
त्सरितव्यौ
त्सरितव्यान्
তৃতীয়া
त्सरितव्येन
त्सरितव्याभ्याम्
त्सरितव्यैः
চতুর্থী
त्सरितव्याय
त्सरितव्याभ्याम्
त्सरितव्येभ्यः
পঞ্চমী
त्सरितव्यात् / त्सरितव्याद्
त्सरितव्याभ्याम्
त्सरितव्येभ्यः
ষষ্ঠী
त्सरितव्यस्य
त्सरितव्ययोः
त्सरितव्यानाम्
সপ্তমী
त्सरितव्ये
त्सरितव्ययोः
त्सरितव्येषु


অন্যান্য