Declension of त्सरितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
त्सरितव्यः
त्सरितव्यौ
त्सरितव्याः
Vocative
त्सरितव्य
त्सरितव्यौ
त्सरितव्याः
Accusative
त्सरितव्यम्
त्सरितव्यौ
त्सरितव्यान्
Instrumental
त्सरितव्येन
त्सरितव्याभ्याम्
त्सरितव्यैः
Dative
त्सरितव्याय
त्सरितव्याभ्याम्
त्सरितव्येभ्यः
Ablative
त्सरितव्यात् / त्सरितव्याद्
त्सरितव्याभ्याम्
त्सरितव्येभ्यः
Genitive
त्सरितव्यस्य
त्सरितव्ययोः
त्सरितव्यानाम्
Locative
त्सरितव्ये
त्सरितव्ययोः
त्सरितव्येषु
 
Sing.
Dual
Plu.
Nomin.
त्सरितव्यः
त्सरितव्यौ
त्सरितव्याः
Vocative
त्सरितव्य
त्सरितव्यौ
त्सरितव्याः
Accus.
त्सरितव्यम्
त्सरितव्यौ
त्सरितव्यान्
Instrum.
त्सरितव्येन
त्सरितव्याभ्याम्
त्सरितव्यैः
Dative
त्सरितव्याय
त्सरितव्याभ्याम्
त्सरितव्येभ्यः
Ablative
त्सरितव्यात् / त्सरितव्याद्
त्सरितव्याभ्याम्
त्सरितव्येभ्यः
Genitive
त्सरितव्यस्य
त्सरितव्ययोः
त्सरितव्यानाम्
Locative
त्सरितव्ये
त्सरितव्ययोः
त्सरितव्येषु


Others