Declension of त्विषित

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
त्विषितः
त्विषितौ
त्विषिताः
Vocative
त्विषित
त्विषितौ
त्विषिताः
Accusative
त्विषितम्
त्विषितौ
त्विषितान्
Instrumental
त्विषितेन
त्विषिताभ्याम्
त्विषितैः
Dative
त्विषिताय
त्विषिताभ्याम्
त्विषितेभ्यः
Ablative
त्विषितात् / त्विषिताद्
त्विषिताभ्याम्
त्विषितेभ्यः
Genitive
त्विषितस्य
त्विषितयोः
त्विषितानाम्
Locative
त्विषिते
त्विषितयोः
त्विषितेषु
 
Sing.
Dual
Plu.
Nomin.
त्विषितः
त्विषितौ
त्विषिताः
Vocative
त्विषित
त्विषितौ
त्विषिताः
Accus.
त्विषितम्
त्विषितौ
त्विषितान्
Instrum.
त्विषितेन
त्विषिताभ्याम्
त्विषितैः
Dative
त्विषिताय
त्विषिताभ्याम्
त्विषितेभ्यः
Ablative
त्विषितात् / त्विषिताद्
त्विषिताभ्याम्
त्विषितेभ्यः
Genitive
त्विषितस्य
त्विषितयोः
त्विषितानाम्
Locative
त्विषिते
त्विषितयोः
त्विषितेषु


Others