त्वावती శబ్ద రూపాలు

(స్త్రీ లింగం)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
त्वावती
त्वावत्यौ
त्वावत्यः
సంబోధన
त्वावति
त्वावत्यौ
त्वावत्यः
ద్వితీయా
त्वावतीम्
त्वावत्यौ
त्वावतीः
తృతీయా
त्वावत्या
त्वावतीभ्याम्
त्वावतीभिः
చతుర్థీ
त्वावत्यै
त्वावतीभ्याम्
त्वावतीभ्यः
పంచమీ
त्वावत्याः
त्वावतीभ्याम्
त्वावतीभ्यः
షష్ఠీ
त्वावत्याः
त्वावत्योः
त्वावतीनाम्
సప్తమీ
त्वावत्याम्
त्वावत्योः
त्वावतीषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
त्वावती
त्वावत्यौ
त्वावत्यः
సంబోధన
त्वावति
त्वावत्यौ
त्वावत्यः
ద్వితీయా
त्वावतीम्
त्वावत्यौ
त्वावतीः
తృతీయా
त्वावत्या
त्वावतीभ्याम्
त्वावतीभिः
చతుర్థీ
त्वावत्यै
त्वावतीभ्याम्
त्वावतीभ्यः
పంచమీ
त्वावत्याः
त्वावतीभ्याम्
त्वावतीभ्यः
షష్ఠీ
त्वावत्याः
त्वावत्योः
त्वावतीनाम्
సప్తమీ
त्वावत्याम्
त्वावत्योः
त्वावतीषु


ఇతరులు