त्वावती শব্দ রূপ

(স্ত্রীলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
त्वावती
त्वावत्यौ
त्वावत्यः
সম্বোধন
त्वावति
त्वावत्यौ
त्वावत्यः
দ্বিতীয়া
त्वावतीम्
त्वावत्यौ
त्वावतीः
তৃতীয়া
त्वावत्या
त्वावतीभ्याम्
त्वावतीभिः
চতুর্থী
त्वावत्यै
त्वावतीभ्याम्
त्वावतीभ्यः
পঞ্চমী
त्वावत्याः
त्वावतीभ्याम्
त्वावतीभ्यः
ষষ্ঠী
त्वावत्याः
त्वावत्योः
त्वावतीनाम्
সপ্তমী
त्वावत्याम्
त्वावत्योः
त्वावतीषु
 
এক
দ্বিবচন
বহু.
প্রথমা
त्वावती
त्वावत्यौ
त्वावत्यः
সম্বোধন
त्वावति
त्वावत्यौ
त्वावत्यः
দ্বিতীয়া
त्वावतीम्
त्वावत्यौ
त्वावतीः
তৃতীয়া
त्वावत्या
त्वावतीभ्याम्
त्वावतीभिः
চতুর্থী
त्वावत्यै
त्वावतीभ्याम्
त्वावतीभ्यः
পঞ্চমী
त्वावत्याः
त्वावतीभ्याम्
त्वावतीभ्यः
ষষ্ঠী
त्वावत्याः
त्वावत्योः
त्वावतीनाम्
সপ্তমী
त्वावत्याम्
त्वावत्योः
त्वावतीषु


অন্যান্য