Declension of त्वावती

(Feminine)
 
 
 
Singular
Dual
Plural
Nominative
त्वावती
त्वावत्यौ
त्वावत्यः
Vocative
त्वावति
त्वावत्यौ
त्वावत्यः
Accusative
त्वावतीम्
त्वावत्यौ
त्वावतीः
Instrumental
त्वावत्या
त्वावतीभ्याम्
त्वावतीभिः
Dative
त्वावत्यै
त्वावतीभ्याम्
त्वावतीभ्यः
Ablative
त्वावत्याः
त्वावतीभ्याम्
त्वावतीभ्यः
Genitive
त्वावत्याः
त्वावत्योः
त्वावतीनाम्
Locative
त्वावत्याम्
त्वावत्योः
त्वावतीषु
 
Sing.
Dual
Plu.
Nomin.
त्वावती
त्वावत्यौ
त्वावत्यः
Vocative
त्वावति
त्वावत्यौ
त्वावत्यः
Accus.
त्वावतीम्
त्वावत्यौ
त्वावतीः
Instrum.
त्वावत्या
त्वावतीभ्याम्
त्वावतीभिः
Dative
त्वावत्यै
त्वावतीभ्याम्
त्वावतीभ्यः
Ablative
त्वावत्याः
त्वावतीभ्याम्
त्वावतीभ्यः
Genitive
त्वावत्याः
त्वावत्योः
त्वावतीनाम्
Locative
त्वावत्याम्
त्वावत्योः
त्वावतीषु


Others