त्वाचक శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
त्वाचकः
त्वाचकौ
त्वाचकाः
సంబోధన
त्वाचक
त्वाचकौ
त्वाचकाः
ద్వితీయా
त्वाचकम्
त्वाचकौ
त्वाचकान्
తృతీయా
त्वाचकेन
त्वाचकाभ्याम्
त्वाचकैः
చతుర్థీ
त्वाचकाय
त्वाचकाभ्याम्
त्वाचकेभ्यः
పంచమీ
त्वाचकात् / त्वाचकाद्
त्वाचकाभ्याम्
त्वाचकेभ्यः
షష్ఠీ
त्वाचकस्य
त्वाचकयोः
त्वाचकानाम्
సప్తమీ
त्वाचके
त्वाचकयोः
त्वाचकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
त्वाचकः
त्वाचकौ
त्वाचकाः
సంబోధన
त्वाचक
त्वाचकौ
त्वाचकाः
ద్వితీయా
त्वाचकम्
त्वाचकौ
त्वाचकान्
తృతీయా
त्वाचकेन
त्वाचकाभ्याम्
त्वाचकैः
చతుర్థీ
त्वाचकाय
त्वाचकाभ्याम्
त्वाचकेभ्यः
పంచమీ
त्वाचकात् / त्वाचकाद्
त्वाचकाभ्याम्
त्वाचकेभ्यः
షష్ఠీ
त्वाचकस्य
त्वाचकयोः
त्वाचकानाम्
సప్తమీ
त्वाचके
त्वाचकयोः
त्वाचकेषु


ఇతరులు