Declension of त्वाचक

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
त्वाचकः
त्वाचकौ
त्वाचकाः
Vocative
त्वाचक
त्वाचकौ
त्वाचकाः
Accusative
त्वाचकम्
त्वाचकौ
त्वाचकान्
Instrumental
त्वाचकेन
त्वाचकाभ्याम्
त्वाचकैः
Dative
त्वाचकाय
त्वाचकाभ्याम्
त्वाचकेभ्यः
Ablative
त्वाचकात् / त्वाचकाद्
त्वाचकाभ्याम्
त्वाचकेभ्यः
Genitive
त्वाचकस्य
त्वाचकयोः
त्वाचकानाम्
Locative
त्वाचके
त्वाचकयोः
त्वाचकेषु
 
Sing.
Dual
Plu.
Nomin.
त्वाचकः
त्वाचकौ
त्वाचकाः
Vocative
त्वाचक
त्वाचकौ
त्वाचकाः
Accus.
त्वाचकम्
त्वाचकौ
त्वाचकान्
Instrum.
त्वाचकेन
त्वाचकाभ्याम्
त्वाचकैः
Dative
त्वाचकाय
त्वाचकाभ्याम्
त्वाचकेभ्यः
Ablative
त्वाचकात् / त्वाचकाद्
त्वाचकाभ्याम्
त्वाचकेभ्यः
Genitive
त्वाचकस्य
त्वाचकयोः
त्वाचकानाम्
Locative
त्वाचके
त्वाचकयोः
त्वाचकेषु


Others