त्वष्ट శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
त्वष्टः
त्वष्टौ
त्वष्टाः
సంబోధన
त्वष्ट
त्वष्टौ
त्वष्टाः
ద్వితీయా
त्वष्टम्
त्वष्टौ
त्वष्टान्
తృతీయా
त्वष्टेन
त्वष्टाभ्याम्
त्वष्टैः
చతుర్థీ
त्वष्टाय
त्वष्टाभ्याम्
त्वष्टेभ्यः
పంచమీ
त्वष्टात् / त्वष्टाद्
त्वष्टाभ्याम्
त्वष्टेभ्यः
షష్ఠీ
त्वष्टस्य
त्वष्टयोः
त्वष्टानाम्
సప్తమీ
त्वष्टे
त्वष्टयोः
त्वष्टेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
त्वष्टः
त्वष्टौ
त्वष्टाः
సంబోధన
त्वष्ट
त्वष्टौ
त्वष्टाः
ద్వితీయా
त्वष्टम्
त्वष्टौ
त्वष्टान्
తృతీయా
त्वष्टेन
त्वष्टाभ्याम्
त्वष्टैः
చతుర్థీ
त्वष्टाय
त्वष्टाभ्याम्
त्वष्टेभ्यः
పంచమీ
त्वष्टात् / त्वष्टाद्
त्वष्टाभ्याम्
त्वष्टेभ्यः
షష్ఠీ
त्वष्टस्य
त्वष्टयोः
त्वष्टानाम्
సప్తమీ
त्वष्टे
त्वष्टयोः
त्वष्टेषु


ఇతరులు