Declension of त्वष्ट

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
त्वष्टः
त्वष्टौ
त्वष्टाः
Vocative
त्वष्ट
त्वष्टौ
त्वष्टाः
Accusative
त्वष्टम्
त्वष्टौ
त्वष्टान्
Instrumental
त्वष्टेन
त्वष्टाभ्याम्
त्वष्टैः
Dative
त्वष्टाय
त्वष्टाभ्याम्
त्वष्टेभ्यः
Ablative
त्वष्टात् / त्वष्टाद्
त्वष्टाभ्याम्
त्वष्टेभ्यः
Genitive
त्वष्टस्य
त्वष्टयोः
त्वष्टानाम्
Locative
त्वष्टे
त्वष्टयोः
त्वष्टेषु
 
Sing.
Dual
Plu.
Nomin.
त्वष्टः
त्वष्टौ
त्वष्टाः
Vocative
त्वष्ट
त्वष्टौ
त्वष्टाः
Accus.
त्वष्टम्
त्वष्टौ
त्वष्टान्
Instrum.
त्वष्टेन
त्वष्टाभ्याम्
त्वष्टैः
Dative
त्वष्टाय
त्वष्टाभ्याम्
त्वष्टेभ्यः
Ablative
त्वष्टात् / त्वष्टाद्
त्वष्टाभ्याम्
त्वष्टेभ्यः
Genitive
त्वष्टस्य
त्वष्टयोः
त्वष्टानाम्
Locative
त्वष्टे
त्वष्टयोः
त्वष्टेषु


Others