त्वरित శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
त्वरितः
त्वरितौ
त्वरिताः
సంబోధన
त्वरित
त्वरितौ
त्वरिताः
ద్వితీయా
त्वरितम्
त्वरितौ
त्वरितान्
తృతీయా
त्वरितेन
त्वरिताभ्याम्
त्वरितैः
చతుర్థీ
त्वरिताय
त्वरिताभ्याम्
त्वरितेभ्यः
పంచమీ
त्वरितात् / त्वरिताद्
त्वरिताभ्याम्
त्वरितेभ्यः
షష్ఠీ
त्वरितस्य
त्वरितयोः
त्वरितानाम्
సప్తమీ
त्वरिते
त्वरितयोः
त्वरितेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
त्वरितः
त्वरितौ
त्वरिताः
సంబోధన
त्वरित
त्वरितौ
त्वरिताः
ద్వితీయా
त्वरितम्
त्वरितौ
त्वरितान्
తృతీయా
त्वरितेन
त्वरिताभ्याम्
त्वरितैः
చతుర్థీ
त्वरिताय
त्वरिताभ्याम्
त्वरितेभ्यः
పంచమీ
त्वरितात् / त्वरिताद्
त्वरिताभ्याम्
त्वरितेभ्यः
షష్ఠీ
त्वरितस्य
त्वरितयोः
त्वरितानाम्
సప్తమీ
त्वरिते
त्वरितयोः
त्वरितेषु


ఇతరులు