Declension of त्वरित

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
त्वरितः
त्वरितौ
त्वरिताः
Vocative
त्वरित
त्वरितौ
त्वरिताः
Accusative
त्वरितम्
त्वरितौ
त्वरितान्
Instrumental
त्वरितेन
त्वरिताभ्याम्
त्वरितैः
Dative
त्वरिताय
त्वरिताभ्याम्
त्वरितेभ्यः
Ablative
त्वरितात् / त्वरिताद्
त्वरिताभ्याम्
त्वरितेभ्यः
Genitive
त्वरितस्य
त्वरितयोः
त्वरितानाम्
Locative
त्वरिते
त्वरितयोः
त्वरितेषु
 
Sing.
Dual
Plu.
Nomin.
त्वरितः
त्वरितौ
त्वरिताः
Vocative
त्वरित
त्वरितौ
त्वरिताः
Accus.
त्वरितम्
त्वरितौ
त्वरितान्
Instrum.
त्वरितेन
त्वरिताभ्याम्
त्वरितैः
Dative
त्वरिताय
त्वरिताभ्याम्
त्वरितेभ्यः
Ablative
त्वरितात् / त्वरिताद्
त्वरिताभ्याम्
त्वरितेभ्यः
Genitive
त्वरितस्य
त्वरितयोः
त्वरितानाम्
Locative
त्वरिते
त्वरितयोः
त्वरितेषु


Others