त्रौकितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
त्रौकितव्यः
त्रौकितव्यौ
त्रौकितव्याः
సంబోధన
त्रौकितव्य
त्रौकितव्यौ
त्रौकितव्याः
ద్వితీయా
त्रौकितव्यम्
त्रौकितव्यौ
त्रौकितव्यान्
తృతీయా
त्रौकितव्येन
त्रौकितव्याभ्याम्
त्रौकितव्यैः
చతుర్థీ
त्रौकितव्याय
त्रौकितव्याभ्याम्
त्रौकितव्येभ्यः
పంచమీ
त्रौकितव्यात् / त्रौकितव्याद्
त्रौकितव्याभ्याम्
त्रौकितव्येभ्यः
షష్ఠీ
त्रौकितव्यस्य
त्रौकितव्ययोः
त्रौकितव्यानाम्
సప్తమీ
त्रौकितव्ये
त्रौकितव्ययोः
त्रौकितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
त्रौकितव्यः
त्रौकितव्यौ
त्रौकितव्याः
సంబోధన
त्रौकितव्य
त्रौकितव्यौ
त्रौकितव्याः
ద్వితీయా
त्रौकितव्यम्
त्रौकितव्यौ
त्रौकितव्यान्
తృతీయా
त्रौकितव्येन
त्रौकितव्याभ्याम्
त्रौकितव्यैः
చతుర్థీ
त्रौकितव्याय
त्रौकितव्याभ्याम्
त्रौकितव्येभ्यः
పంచమీ
त्रौकितव्यात् / त्रौकितव्याद्
त्रौकितव्याभ्याम्
त्रौकितव्येभ्यः
షష్ఠీ
त्रौकितव्यस्य
त्रौकितव्ययोः
त्रौकितव्यानाम्
సప్తమీ
त्रौकितव्ये
त्रौकितव्ययोः
त्रौकितव्येषु


ఇతరులు