Declension of त्रौकितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
त्रौकितव्यः
त्रौकितव्यौ
त्रौकितव्याः
Vocative
त्रौकितव्य
त्रौकितव्यौ
त्रौकितव्याः
Accusative
त्रौकितव्यम्
त्रौकितव्यौ
त्रौकितव्यान्
Instrumental
त्रौकितव्येन
त्रौकितव्याभ्याम्
त्रौकितव्यैः
Dative
त्रौकितव्याय
त्रौकितव्याभ्याम्
त्रौकितव्येभ्यः
Ablative
त्रौकितव्यात् / त्रौकितव्याद्
त्रौकितव्याभ्याम्
त्रौकितव्येभ्यः
Genitive
त्रौकितव्यस्य
त्रौकितव्ययोः
त्रौकितव्यानाम्
Locative
त्रौकितव्ये
त्रौकितव्ययोः
त्रौकितव्येषु
 
Sing.
Dual
Plu.
Nomin.
त्रौकितव्यः
त्रौकितव्यौ
त्रौकितव्याः
Vocative
त्रौकितव्य
त्रौकितव्यौ
त्रौकितव्याः
Accus.
त्रौकितव्यम्
त्रौकितव्यौ
त्रौकितव्यान्
Instrum.
त्रौकितव्येन
त्रौकितव्याभ्याम्
त्रौकितव्यैः
Dative
त्रौकितव्याय
त्रौकितव्याभ्याम्
त्रौकितव्येभ्यः
Ablative
त्रौकितव्यात् / त्रौकितव्याद्
त्रौकितव्याभ्याम्
त्रौकितव्येभ्यः
Genitive
त्रौकितव्यस्य
त्रौकितव्ययोः
त्रौकितव्यानाम्
Locative
त्रौकितव्ये
त्रौकितव्ययोः
त्रौकितव्येषु


Others