त्रैष्टुपी శబ్ద రూపాలు

(స్త్రీ లింగం)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
त्रैष्टुपी
त्रैष्टुप्यौ
त्रैष्टुप्यः
సంబోధన
त्रैष्टुपि
त्रैष्टुप्यौ
त्रैष्टुप्यः
ద్వితీయా
त्रैष्टुपीम्
त्रैष्टुप्यौ
त्रैष्टुपीः
తృతీయా
त्रैष्टुप्या
त्रैष्टुपीभ्याम्
त्रैष्टुपीभिः
చతుర్థీ
त्रैष्टुप्यै
त्रैष्टुपीभ्याम्
त्रैष्टुपीभ्यः
పంచమీ
त्रैष्टुप्याः
त्रैष्टुपीभ्याम्
त्रैष्टुपीभ्यः
షష్ఠీ
त्रैष्टुप्याः
त्रैष्टुप्योः
त्रैष्टुपीनाम्
సప్తమీ
त्रैष्टुप्याम्
त्रैष्टुप्योः
त्रैष्टुपीषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
त्रैष्टुपी
त्रैष्टुप्यौ
त्रैष्टुप्यः
సంబోధన
त्रैष्टुपि
त्रैष्टुप्यौ
त्रैष्टुप्यः
ద్వితీయా
त्रैष्टुपीम्
त्रैष्टुप्यौ
त्रैष्टुपीः
తృతీయా
त्रैष्टुप्या
त्रैष्टुपीभ्याम्
त्रैष्टुपीभिः
చతుర్థీ
त्रैष्टुप्यै
त्रैष्टुपीभ्याम्
त्रैष्टुपीभ्यः
పంచమీ
त्रैष्टुप्याः
त्रैष्टुपीभ्याम्
त्रैष्टुपीभ्यः
షష్ఠీ
त्रैष्टुप्याः
त्रैष्टुप्योः
त्रैष्टुपीनाम्
సప్తమీ
त्रैष्टुप्याम्
त्रैष्टुप्योः
त्रैष्टुपीषु


ఇతరులు