Declension of त्रैष्टुपी

(Feminine)
 
 
 
Singular
Dual
Plural
Nominative
त्रैष्टुपी
त्रैष्टुप्यौ
त्रैष्टुप्यः
Vocative
त्रैष्टुपि
त्रैष्टुप्यौ
त्रैष्टुप्यः
Accusative
त्रैष्टुपीम्
त्रैष्टुप्यौ
त्रैष्टुपीः
Instrumental
त्रैष्टुप्या
त्रैष्टुपीभ्याम्
त्रैष्टुपीभिः
Dative
त्रैष्टुप्यै
त्रैष्टुपीभ्याम्
त्रैष्टुपीभ्यः
Ablative
त्रैष्टुप्याः
त्रैष्टुपीभ्याम्
त्रैष्टुपीभ्यः
Genitive
त्रैष्टुप्याः
त्रैष्टुप्योः
त्रैष्टुपीनाम्
Locative
त्रैष्टुप्याम्
त्रैष्टुप्योः
त्रैष्टुपीषु
 
Sing.
Dual
Plu.
Nomin.
त्रैष्टुपी
त्रैष्टुप्यौ
त्रैष्टुप्यः
Vocative
त्रैष्टुपि
त्रैष्टुप्यौ
त्रैष्टुप्यः
Accus.
त्रैष्टुपीम्
त्रैष्टुप्यौ
त्रैष्टुपीः
Instrum.
त्रैष्टुप्या
त्रैष्टुपीभ्याम्
त्रैष्टुपीभिः
Dative
त्रैष्टुप्यै
त्रैष्टुपीभ्याम्
त्रैष्टुपीभ्यः
Ablative
त्रैष्टुप्याः
त्रैष्टुपीभ्याम्
त्रैष्टुपीभ्यः
Genitive
त्रैष्टुप्याः
त्रैष्टुप्योः
त्रैष्टुपीनाम्
Locative
त्रैष्टुप्याम्
त्रैष्टुप्योः
त्रैष्टुपीषु


Others