Declension of त्रुम्पणीय

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
त्रुम्पणीयः
त्रुम्पणीयौ
त्रुम्पणीयाः
Vocative
त्रुम्पणीय
त्रुम्पणीयौ
त्रुम्पणीयाः
Accusative
त्रुम्पणीयम्
त्रुम्पणीयौ
त्रुम्पणीयान्
Instrumental
त्रुम्पणीयेन
त्रुम्पणीयाभ्याम्
त्रुम्पणीयैः
Dative
त्रुम्पणीयाय
त्रुम्पणीयाभ्याम्
त्रुम्पणीयेभ्यः
Ablative
त्रुम्पणीयात् / त्रुम्पणीयाद्
त्रुम्पणीयाभ्याम्
त्रुम्पणीयेभ्यः
Genitive
त्रुम्पणीयस्य
त्रुम्पणीययोः
त्रुम्पणीयानाम्
Locative
त्रुम्पणीये
त्रुम्पणीययोः
त्रुम्पणीयेषु
 
Sing.
Dual
Plu.
Nomin.
त्रुम्पणीयः
त्रुम्पणीयौ
त्रुम्पणीयाः
Vocative
त्रुम्पणीय
त्रुम्पणीयौ
त्रुम्पणीयाः
Accus.
त्रुम्पणीयम्
त्रुम्पणीयौ
त्रुम्पणीयान्
Instrum.
त्रुम्पणीयेन
त्रुम्पणीयाभ्याम्
त्रुम्पणीयैः
Dative
त्रुम्पणीयाय
त्रुम्पणीयाभ्याम्
त्रुम्पणीयेभ्यः
Ablative
त्रुम्पणीयात् / त्रुम्पणीयाद्
त्रुम्पणीयाभ्याम्
त्रुम्पणीयेभ्यः
Genitive
त्रुम्पणीयस्य
त्रुम्पणीययोः
त्रुम्पणीयानाम्
Locative
त्रुम्पणीये
त्रुम्पणीययोः
त्रुम्पणीयेषु


Others