Declension of त्रासयितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
त्रासयितव्यः
त्रासयितव्यौ
त्रासयितव्याः
Vocative
त्रासयितव्य
त्रासयितव्यौ
त्रासयितव्याः
Accusative
त्रासयितव्यम्
त्रासयितव्यौ
त्रासयितव्यान्
Instrumental
त्रासयितव्येन
त्रासयितव्याभ्याम्
त्रासयितव्यैः
Dative
त्रासयितव्याय
त्रासयितव्याभ्याम्
त्रासयितव्येभ्यः
Ablative
त्रासयितव्यात् / त्रासयितव्याद्
त्रासयितव्याभ्याम्
त्रासयितव्येभ्यः
Genitive
त्रासयितव्यस्य
त्रासयितव्ययोः
त्रासयितव्यानाम्
Locative
त्रासयितव्ये
त्रासयितव्ययोः
त्रासयितव्येषु
 
Sing.
Dual
Plu.
Nomin.
त्रासयितव्यः
त्रासयितव्यौ
त्रासयितव्याः
Vocative
त्रासयितव्य
त्रासयितव्यौ
त्रासयितव्याः
Accus.
त्रासयितव्यम्
त्रासयितव्यौ
त्रासयितव्यान्
Instrum.
त्रासयितव्येन
त्रासयितव्याभ्याम्
त्रासयितव्यैः
Dative
त्रासयितव्याय
त्रासयितव्याभ्याम्
त्रासयितव्येभ्यः
Ablative
त्रासयितव्यात् / त्रासयितव्याद्
त्रासयितव्याभ्याम्
त्रासयितव्येभ्यः
Genitive
त्रासयितव्यस्य
त्रासयितव्ययोः
त्रासयितव्यानाम्
Locative
त्रासयितव्ये
त्रासयितव्ययोः
त्रासयितव्येषु


Others