त्रायोदश శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
त्रायोदशः
त्रायोदशौ
त्रायोदशाः
సంబోధన
त्रायोदश
त्रायोदशौ
त्रायोदशाः
ద్వితీయా
त्रायोदशम्
त्रायोदशौ
त्रायोदशान्
తృతీయా
त्रायोदशेन
त्रायोदशाभ्याम्
त्रायोदशैः
చతుర్థీ
त्रायोदशाय
त्रायोदशाभ्याम्
त्रायोदशेभ्यः
పంచమీ
त्रायोदशात् / त्रायोदशाद्
त्रायोदशाभ्याम्
त्रायोदशेभ्यः
షష్ఠీ
त्रायोदशस्य
त्रायोदशयोः
त्रायोदशानाम्
సప్తమీ
त्रायोदशे
त्रायोदशयोः
त्रायोदशेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
त्रायोदशः
त्रायोदशौ
त्रायोदशाः
సంబోధన
त्रायोदश
त्रायोदशौ
त्रायोदशाः
ద్వితీయా
त्रायोदशम्
त्रायोदशौ
त्रायोदशान्
తృతీయా
त्रायोदशेन
त्रायोदशाभ्याम्
त्रायोदशैः
చతుర్థీ
त्रायोदशाय
त्रायोदशाभ्याम्
त्रायोदशेभ्यः
పంచమీ
त्रायोदशात् / त्रायोदशाद्
त्रायोदशाभ्याम्
त्रायोदशेभ्यः
షష్ఠీ
त्रायोदशस्य
त्रायोदशयोः
त्रायोदशानाम्
సప్తమీ
त्रायोदशे
त्रायोदशयोः
त्रायोदशेषु


ఇతరులు