त्रायोदश শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
त्रायोदशः
त्रायोदशौ
त्रायोदशाः
সম্বোধন
त्रायोदश
त्रायोदशौ
त्रायोदशाः
দ্বিতীয়া
त्रायोदशम्
त्रायोदशौ
त्रायोदशान्
তৃতীয়া
त्रायोदशेन
त्रायोदशाभ्याम्
त्रायोदशैः
চতুর্থী
त्रायोदशाय
त्रायोदशाभ्याम्
त्रायोदशेभ्यः
পঞ্চমী
त्रायोदशात् / त्रायोदशाद्
त्रायोदशाभ्याम्
त्रायोदशेभ्यः
ষষ্ঠী
त्रायोदशस्य
त्रायोदशयोः
त्रायोदशानाम्
সপ্তমী
त्रायोदशे
त्रायोदशयोः
त्रायोदशेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
त्रायोदशः
त्रायोदशौ
त्रायोदशाः
সম্বোধন
त्रायोदश
त्रायोदशौ
त्रायोदशाः
দ্বিতীয়া
त्रायोदशम्
त्रायोदशौ
त्रायोदशान्
তৃতীয়া
त्रायोदशेन
त्रायोदशाभ्याम्
त्रायोदशैः
চতুর্থী
त्रायोदशाय
त्रायोदशाभ्याम्
त्रायोदशेभ्यः
পঞ্চমী
त्रायोदशात् / त्रायोदशाद्
त्रायोदशाभ्याम्
त्रायोदशेभ्यः
ষষ্ঠী
त्रायोदशस्य
त्रायोदशयोः
त्रायोदशानाम्
সপ্তমী
त्रायोदशे
त्रायोदशयोः
त्रायोदशेषु


অন্যান্য