त्रस्त శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
त्रस्तः
त्रस्तौ
त्रस्ताः
సంబోధన
त्रस्त
त्रस्तौ
त्रस्ताः
ద్వితీయా
त्रस्तम्
त्रस्तौ
त्रस्तान्
తృతీయా
त्रस्तेन
त्रस्ताभ्याम्
त्रस्तैः
చతుర్థీ
त्रस्ताय
त्रस्ताभ्याम्
त्रस्तेभ्यः
పంచమీ
त्रस्तात् / त्रस्ताद्
त्रस्ताभ्याम्
त्रस्तेभ्यः
షష్ఠీ
त्रस्तस्य
त्रस्तयोः
त्रस्तानाम्
సప్తమీ
त्रस्ते
त्रस्तयोः
त्रस्तेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
त्रस्तः
त्रस्तौ
त्रस्ताः
సంబోధన
त्रस्त
त्रस्तौ
त्रस्ताः
ద్వితీయా
त्रस्तम्
त्रस्तौ
त्रस्तान्
తృతీయా
त्रस्तेन
त्रस्ताभ्याम्
त्रस्तैः
చతుర్థీ
त्रस्ताय
त्रस्ताभ्याम्
त्रस्तेभ्यः
పంచమీ
त्रस्तात् / त्रस्ताद्
त्रस्ताभ्याम्
त्रस्तेभ्यः
షష్ఠీ
त्रस्तस्य
त्रस्तयोः
त्रस्तानाम्
సప్తమీ
त्रस्ते
त्रस्तयोः
त्रस्तेषु


ఇతరులు