त्रस्त শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
त्रस्तः
त्रस्तौ
त्रस्ताः
সম্বোধন
त्रस्त
त्रस्तौ
त्रस्ताः
দ্বিতীয়া
त्रस्तम्
त्रस्तौ
त्रस्तान्
তৃতীয়া
त्रस्तेन
त्रस्ताभ्याम्
त्रस्तैः
চতুর্থী
त्रस्ताय
त्रस्ताभ्याम्
त्रस्तेभ्यः
পঞ্চমী
त्रस्तात् / त्रस्ताद्
त्रस्ताभ्याम्
त्रस्तेभ्यः
ষষ্ঠী
त्रस्तस्य
त्रस्तयोः
त्रस्तानाम्
সপ্তমী
त्रस्ते
त्रस्तयोः
त्रस्तेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
त्रस्तः
त्रस्तौ
त्रस्ताः
সম্বোধন
त्रस्त
त्रस्तौ
त्रस्ताः
দ্বিতীয়া
त्रस्तम्
त्रस्तौ
त्रस्तान्
তৃতীয়া
त्रस्तेन
त्रस्ताभ्याम्
त्रस्तैः
চতুর্থী
त्रस्ताय
त्रस्ताभ्याम्
त्रस्तेभ्यः
পঞ্চমী
त्रस्तात् / त्रस्ताद्
त्रस्ताभ्याम्
त्रस्तेभ्यः
ষষ্ঠী
त्रस्तस्य
त्रस्तयोः
त्रस्तानाम्
সপ্তমী
त्रस्ते
त्रस्तयोः
त्रस्तेषु


অন্যান্য