Declension of त्रस्त

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
त्रस्तः
त्रस्तौ
त्रस्ताः
Vocative
त्रस्त
त्रस्तौ
त्रस्ताः
Accusative
त्रस्तम्
त्रस्तौ
त्रस्तान्
Instrumental
त्रस्तेन
त्रस्ताभ्याम्
त्रस्तैः
Dative
त्रस्ताय
त्रस्ताभ्याम्
त्रस्तेभ्यः
Ablative
त्रस्तात् / त्रस्ताद्
त्रस्ताभ्याम्
त्रस्तेभ्यः
Genitive
त्रस्तस्य
त्रस्तयोः
त्रस्तानाम्
Locative
त्रस्ते
त्रस्तयोः
त्रस्तेषु
 
Sing.
Dual
Plu.
Nomin.
त्रस्तः
त्रस्तौ
त्रस्ताः
Vocative
त्रस्त
त्रस्तौ
त्रस्ताः
Accus.
त्रस्तम्
त्रस्तौ
त्रस्तान्
Instrum.
त्रस्तेन
त्रस्ताभ्याम्
त्रस्तैः
Dative
त्रस्ताय
त्रस्ताभ्याम्
त्रस्तेभ्यः
Ablative
त्रस्तात् / त्रस्ताद्
त्रस्ताभ्याम्
त्रस्तेभ्यः
Genitive
त्रस्तस्य
त्रस्तयोः
त्रस्तानाम्
Locative
त्रस्ते
त्रस्तयोः
त्रस्तेषु


Others