त्रपणीय శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
त्रपणीयः
त्रपणीयौ
त्रपणीयाः
సంబోధన
त्रपणीय
त्रपणीयौ
त्रपणीयाः
ద్వితీయా
त्रपणीयम्
त्रपणीयौ
त्रपणीयान्
తృతీయా
त्रपणीयेन
त्रपणीयाभ्याम्
त्रपणीयैः
చతుర్థీ
त्रपणीयाय
त्रपणीयाभ्याम्
त्रपणीयेभ्यः
పంచమీ
त्रपणीयात् / त्रपणीयाद्
त्रपणीयाभ्याम्
त्रपणीयेभ्यः
షష్ఠీ
त्रपणीयस्य
त्रपणीययोः
त्रपणीयानाम्
సప్తమీ
त्रपणीये
त्रपणीययोः
त्रपणीयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
त्रपणीयः
त्रपणीयौ
त्रपणीयाः
సంబోధన
त्रपणीय
त्रपणीयौ
त्रपणीयाः
ద్వితీయా
त्रपणीयम्
त्रपणीयौ
त्रपणीयान्
తృతీయా
त्रपणीयेन
त्रपणीयाभ्याम्
त्रपणीयैः
చతుర్థీ
त्रपणीयाय
त्रपणीयाभ्याम्
त्रपणीयेभ्यः
పంచమీ
त्रपणीयात् / त्रपणीयाद्
त्रपणीयाभ्याम्
त्रपणीयेभ्यः
షష్ఠీ
त्रपणीयस्य
त्रपणीययोः
त्रपणीयानाम्
సప్తమీ
त्रपणीये
त्रपणीययोः
त्रपणीयेषु


ఇతరులు