त्रपणीय শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
त्रपणीयः
त्रपणीयौ
त्रपणीयाः
সম্বোধন
त्रपणीय
त्रपणीयौ
त्रपणीयाः
দ্বিতীয়া
त्रपणीयम्
त्रपणीयौ
त्रपणीयान्
তৃতীয়া
त्रपणीयेन
त्रपणीयाभ्याम्
त्रपणीयैः
চতুর্থী
त्रपणीयाय
त्रपणीयाभ्याम्
त्रपणीयेभ्यः
পঞ্চমী
त्रपणीयात् / त्रपणीयाद्
त्रपणीयाभ्याम्
त्रपणीयेभ्यः
ষষ্ঠী
त्रपणीयस्य
त्रपणीययोः
त्रपणीयानाम्
সপ্তমী
त्रपणीये
त्रपणीययोः
त्रपणीयेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
त्रपणीयः
त्रपणीयौ
त्रपणीयाः
সম্বোধন
त्रपणीय
त्रपणीयौ
त्रपणीयाः
দ্বিতীয়া
त्रपणीयम्
त्रपणीयौ
त्रपणीयान्
তৃতীয়া
त्रपणीयेन
त्रपणीयाभ्याम्
त्रपणीयैः
চতুর্থী
त्रपणीयाय
त्रपणीयाभ्याम्
त्रपणीयेभ्यः
পঞ্চমী
त्रपणीयात् / त्रपणीयाद्
त्रपणीयाभ्याम्
त्रपणीयेभ्यः
ষষ্ঠী
त्रपणीयस्य
त्रपणीययोः
त्रपणीयानाम्
সপ্তমী
त्रपणीये
त्रपणीययोः
त्रपणीयेषु


অন্যান্য