Declension of त्रपणीय

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
त्रपणीयः
त्रपणीयौ
त्रपणीयाः
Vocative
त्रपणीय
त्रपणीयौ
त्रपणीयाः
Accusative
त्रपणीयम्
त्रपणीयौ
त्रपणीयान्
Instrumental
त्रपणीयेन
त्रपणीयाभ्याम्
त्रपणीयैः
Dative
त्रपणीयाय
त्रपणीयाभ्याम्
त्रपणीयेभ्यः
Ablative
त्रपणीयात् / त्रपणीयाद्
त्रपणीयाभ्याम्
त्रपणीयेभ्यः
Genitive
त्रपणीयस्य
त्रपणीययोः
त्रपणीयानाम्
Locative
त्रपणीये
त्रपणीययोः
त्रपणीयेषु
 
Sing.
Dual
Plu.
Nomin.
त्रपणीयः
त्रपणीयौ
त्रपणीयाः
Vocative
त्रपणीय
त्रपणीयौ
त्रपणीयाः
Accus.
त्रपणीयम्
त्रपणीयौ
त्रपणीयान्
Instrum.
त्रपणीयेन
त्रपणीयाभ्याम्
त्रपणीयैः
Dative
त्रपणीयाय
त्रपणीयाभ्याम्
त्रपणीयेभ्यः
Ablative
त्रपणीयात् / त्रपणीयाद्
त्रपणीयाभ्याम्
त्रपणीयेभ्यः
Genitive
त्रपणीयस्य
त्रपणीययोः
त्रपणीयानाम्
Locative
त्रपणीये
त्रपणीययोः
त्रपणीयेषु


Others