त्रन्दक శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
त्रन्दकः
त्रन्दकौ
त्रन्दकाः
సంబోధన
त्रन्दक
त्रन्दकौ
त्रन्दकाः
ద్వితీయా
त्रन्दकम्
त्रन्दकौ
त्रन्दकान्
తృతీయా
त्रन्दकेन
त्रन्दकाभ्याम्
त्रन्दकैः
చతుర్థీ
त्रन्दकाय
त्रन्दकाभ्याम्
त्रन्दकेभ्यः
పంచమీ
त्रन्दकात् / त्रन्दकाद्
त्रन्दकाभ्याम्
त्रन्दकेभ्यः
షష్ఠీ
त्रन्दकस्य
त्रन्दकयोः
त्रन्दकानाम्
సప్తమీ
त्रन्दके
त्रन्दकयोः
त्रन्दकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
त्रन्दकः
त्रन्दकौ
त्रन्दकाः
సంబోధన
त्रन्दक
त्रन्दकौ
त्रन्दकाः
ద్వితీయా
त्रन्दकम्
त्रन्दकौ
त्रन्दकान्
తృతీయా
त्रन्दकेन
त्रन्दकाभ्याम्
त्रन्दकैः
చతుర్థీ
त्रन्दकाय
त्रन्दकाभ्याम्
त्रन्दकेभ्यः
పంచమీ
त्रन्दकात् / त्रन्दकाद्
त्रन्दकाभ्याम्
त्रन्दकेभ्यः
షష్ఠీ
त्रन्दकस्य
त्रन्दकयोः
त्रन्दकानाम्
సప్తమీ
त्रन्दके
त्रन्दकयोः
त्रन्दकेषु


ఇతరులు