त्रङ्कित శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
त्रङ्कितः
त्रङ्कितौ
त्रङ्किताः
సంబోధన
त्रङ्कित
त्रङ्कितौ
त्रङ्किताः
ద్వితీయా
त्रङ्कितम्
त्रङ्कितौ
त्रङ्कितान्
తృతీయా
त्रङ्कितेन
त्रङ्किताभ्याम्
त्रङ्कितैः
చతుర్థీ
त्रङ्किताय
त्रङ्किताभ्याम्
त्रङ्कितेभ्यः
పంచమీ
त्रङ्कितात् / त्रङ्किताद्
त्रङ्किताभ्याम्
त्रङ्कितेभ्यः
షష్ఠీ
त्रङ्कितस्य
त्रङ्कितयोः
त्रङ्कितानाम्
సప్తమీ
त्रङ्किते
त्रङ्कितयोः
त्रङ्कितेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
त्रङ्कितः
त्रङ्कितौ
त्रङ्किताः
సంబోధన
त्रङ्कित
त्रङ्कितौ
त्रङ्किताः
ద్వితీయా
त्रङ्कितम्
त्रङ्कितौ
त्रङ्कितान्
తృతీయా
त्रङ्कितेन
त्रङ्किताभ्याम्
त्रङ्कितैः
చతుర్థీ
त्रङ्किताय
त्रङ्किताभ्याम्
त्रङ्कितेभ्यः
పంచమీ
त्रङ्कितात् / त्रङ्किताद्
त्रङ्किताभ्याम्
त्रङ्कितेभ्यः
షష్ఠీ
त्रङ्कितस्य
त्रङ्कितयोः
त्रङ्कितानाम्
సప్తమీ
त्रङ्किते
त्रङ्कितयोः
त्रङ्कितेषु


ఇతరులు