Declension of त्रङ्कित

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
त्रङ्कितः
त्रङ्कितौ
त्रङ्किताः
Vocative
त्रङ्कित
त्रङ्कितौ
त्रङ्किताः
Accusative
त्रङ्कितम्
त्रङ्कितौ
त्रङ्कितान्
Instrumental
त्रङ्कितेन
त्रङ्किताभ्याम्
त्रङ्कितैः
Dative
त्रङ्किताय
त्रङ्किताभ्याम्
त्रङ्कितेभ्यः
Ablative
त्रङ्कितात् / त्रङ्किताद्
त्रङ्किताभ्याम्
त्रङ्कितेभ्यः
Genitive
त्रङ्कितस्य
त्रङ्कितयोः
त्रङ्कितानाम्
Locative
त्रङ्किते
त्रङ्कितयोः
त्रङ्कितेषु
 
Sing.
Dual
Plu.
Nomin.
त्रङ्कितः
त्रङ्कितौ
त्रङ्किताः
Vocative
त्रङ्कित
त्रङ्कितौ
त्रङ्किताः
Accus.
त्रङ्कितम्
त्रङ्कितौ
त्रङ्कितान्
Instrum.
त्रङ्कितेन
त्रङ्किताभ्याम्
त्रङ्कितैः
Dative
त्रङ्किताय
त्रङ्किताभ्याम्
त्रङ्कितेभ्यः
Ablative
त्रङ्कितात् / त्रङ्किताद्
त्रङ्किताभ्याम्
त्रङ्कितेभ्यः
Genitive
त्रङ्कितस्य
त्रङ्कितयोः
त्रङ्कितानाम्
Locative
त्रङ्किते
त्रङ्कितयोः
त्रङ्कितेषु


Others