Conjugation of त्रख् - त्रखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - Active Voice Parasmai Pada


 
 

Present Tense

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Perfect Past Tense

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Perifrastic Future Tense

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Future Tense

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Imperative Mood

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Imperfect Past Tense

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Potential Mood

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Benedictive Mood

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Aorist Past Tense

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Conditional Mood

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Present Tense

 
Sing.
Dual
Plu.
Third
त्रखति
त्रखतः
त्रखन्ति
Second
त्रखसि
त्रखथः
त्रखथ
First
त्रखामि
त्रखावः
त्रखामः
 

Perfect Past Tense

 
Sing.
Dual
Plu.
Third
तत्राख
तत्रखतुः
तत्रखुः
Second
तत्रखिथ
तत्रखथुः
तत्रख
First
तत्रख / तत्राख
तत्रखिव
तत्रखिम
 

Perifrastic Future Tense

 
Sing.
Dual
Plu.
Third
त्रखिता
त्रखितारौ
त्रखितारः
Second
त्रखितासि
त्रखितास्थः
त्रखितास्थ
First
त्रखितास्मि
त्रखितास्वः
त्रखितास्मः
 

Future Tense

 
Sing.
Dual
Plu.
Third
त्रखिष्यति
त्रखिष्यतः
त्रखिष्यन्ति
Second
त्रखिष्यसि
त्रखिष्यथः
त्रखिष्यथ
First
त्रखिष्यामि
त्रखिष्यावः
त्रखिष्यामः
 

Imperative Mood

 
Sing.
Dual
Plu.
Third
त्रखतात् / त्रखताद् / त्रखतु
त्रखताम्
त्रखन्तु
Second
त्रखतात् / त्रखताद् / त्रख
त्रखतम्
त्रखत
First
त्रखाणि
त्रखाव
त्रखाम
 

Imperfect Past Tense

 
Sing.
Dual
Plu.
Third
अत्रखत् / अत्रखद्
अत्रखताम्
अत्रखन्
Second
अत्रखः
अत्रखतम्
अत्रखत
First
अत्रखम्
अत्रखाव
अत्रखाम
 

Potential Mood

 
Sing.
Dual
Plu.
Third
त्रखेत् / त्रखेद्
त्रखेताम्
त्रखेयुः
Second
त्रखेः
त्रखेतम्
त्रखेत
First
त्रखेयम्
त्रखेव
त्रखेम
 

Benedictive Mood

 
Sing.
Dual
Plu.
Third
त्रख्यात् / त्रख्याद्
त्रख्यास्ताम्
त्रख्यासुः
Second
त्रख्याः
त्रख्यास्तम्
त्रख्यास्त
First
त्रख्यासम्
त्रख्यास्व
त्रख्यास्म
 

Aorist Past Tense

 
Sing.
Dual
Plu.
Third
अत्राखीत् / अत्राखीद् / अत्रखीत् / अत्रखीद्
अत्राखिष्टाम् / अत्रखिष्टाम्
अत्राखिषुः / अत्रखिषुः
Second
अत्राखीः / अत्रखीः
अत्राखिष्टम् / अत्रखिष्टम्
अत्राखिष्ट / अत्रखिष्ट
First
अत्राखिषम् / अत्रखिषम्
अत्राखिष्व / अत्रखिष्व
अत्राखिष्म / अत्रखिष्म
 

Conditional Mood

 
Sing.
Dual
Plu.
Third
अत्रखिष्यत् / अत्रखिष्यद्
अत्रखिष्यताम्
अत्रखिष्यन्
Second
अत्रखिष्यः
अत्रखिष्यतम्
अत्रखिष्यत
First
अत्रखिष्यम्
अत्रखिष्याव
अत्रखिष्याम