त्रखितव्य শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
त्रखितव्यः
त्रखितव्यौ
त्रखितव्याः
সম্বোধন
त्रखितव्य
त्रखितव्यौ
त्रखितव्याः
দ্বিতীয়া
त्रखितव्यम्
त्रखितव्यौ
त्रखितव्यान्
তৃতীয়া
त्रखितव्येन
त्रखितव्याभ्याम्
त्रखितव्यैः
চতুর্থী
त्रखितव्याय
त्रखितव्याभ्याम्
त्रखितव्येभ्यः
পঞ্চমী
त्रखितव्यात् / त्रखितव्याद्
त्रखितव्याभ्याम्
त्रखितव्येभ्यः
ষষ্ঠী
त्रखितव्यस्य
त्रखितव्ययोः
त्रखितव्यानाम्
সপ্তমী
त्रखितव्ये
त्रखितव्ययोः
त्रखितव्येषु
 
এক
দ্বিবচন
বহু.
প্রথমা
त्रखितव्यः
त्रखितव्यौ
त्रखितव्याः
সম্বোধন
त्रखितव्य
त्रखितव्यौ
त्रखितव्याः
দ্বিতীয়া
त्रखितव्यम्
त्रखितव्यौ
त्रखितव्यान्
তৃতীয়া
त्रखितव्येन
त्रखितव्याभ्याम्
त्रखितव्यैः
চতুর্থী
त्रखितव्याय
त्रखितव्याभ्याम्
त्रखितव्येभ्यः
পঞ্চমী
त्रखितव्यात् / त्रखितव्याद्
त्रखितव्याभ्याम्
त्रखितव्येभ्यः
ষষ্ঠী
त्रखितव्यस्य
त्रखितव्ययोः
त्रखितव्यानाम्
সপ্তমী
त्रखितव्ये
त्रखितव्ययोः
त्रखितव्येषु


অন্যান্য