त्रखित శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
त्रखितः
त्रखितौ
त्रखिताः
సంబోధన
त्रखित
त्रखितौ
त्रखिताः
ద్వితీయా
त्रखितम्
त्रखितौ
त्रखितान्
తృతీయా
त्रखितेन
त्रखिताभ्याम्
त्रखितैः
చతుర్థీ
त्रखिताय
त्रखिताभ्याम्
त्रखितेभ्यः
పంచమీ
त्रखितात् / त्रखिताद्
त्रखिताभ्याम्
त्रखितेभ्यः
షష్ఠీ
त्रखितस्य
त्रखितयोः
त्रखितानाम्
సప్తమీ
त्रखिते
त्रखितयोः
त्रखितेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
त्रखितः
त्रखितौ
त्रखिताः
సంబోధన
त्रखित
त्रखितौ
त्रखिताः
ద్వితీయా
त्रखितम्
त्रखितौ
त्रखितान्
తృతీయా
त्रखितेन
त्रखिताभ्याम्
त्रखितैः
చతుర్థీ
त्रखिताय
त्रखिताभ्याम्
त्रखितेभ्यः
పంచమీ
त्रखितात् / त्रखिताद्
त्रखिताभ्याम्
त्रखितेभ्यः
షష్ఠీ
त्रखितस्य
त्रखितयोः
त्रखितानाम्
సప్తమీ
त्रखिते
त्रखितयोः
त्रखितेषु


ఇతరులు