Declension of त्रखित

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
त्रखितः
त्रखितौ
त्रखिताः
Vocative
त्रखित
त्रखितौ
त्रखिताः
Accusative
त्रखितम्
त्रखितौ
त्रखितान्
Instrumental
त्रखितेन
त्रखिताभ्याम्
त्रखितैः
Dative
त्रखिताय
त्रखिताभ्याम्
त्रखितेभ्यः
Ablative
त्रखितात् / त्रखिताद्
त्रखिताभ्याम्
त्रखितेभ्यः
Genitive
त्रखितस्य
त्रखितयोः
त्रखितानाम्
Locative
त्रखिते
त्रखितयोः
त्रखितेषु
 
Sing.
Dual
Plu.
Nomin.
त्रखितः
त्रखितौ
त्रखिताः
Vocative
त्रखित
त्रखितौ
त्रखिताः
Accus.
त्रखितम्
त्रखितौ
त्रखितान्
Instrum.
त्रखितेन
त्रखिताभ्याम्
त्रखितैः
Dative
त्रखिताय
त्रखिताभ्याम्
त्रखितेभ्यः
Ablative
त्रखितात् / त्रखिताद्
त्रखिताभ्याम्
त्रखितेभ्यः
Genitive
त्रखितस्य
त्रखितयोः
त्रखितानाम्
Locative
त्रखिते
त्रखितयोः
त्रखितेषु


Others