त्रंसितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
त्रंसितव्यः
त्रंसितव्यौ
त्रंसितव्याः
సంబోధన
त्रंसितव्य
त्रंसितव्यौ
त्रंसितव्याः
ద్వితీయా
त्रंसितव्यम्
त्रंसितव्यौ
त्रंसितव्यान्
తృతీయా
त्रंसितव्येन
त्रंसितव्याभ्याम्
त्रंसितव्यैः
చతుర్థీ
त्रंसितव्याय
त्रंसितव्याभ्याम्
त्रंसितव्येभ्यः
పంచమీ
त्रंसितव्यात् / त्रंसितव्याद्
त्रंसितव्याभ्याम्
त्रंसितव्येभ्यः
షష్ఠీ
त्रंसितव्यस्य
त्रंसितव्ययोः
त्रंसितव्यानाम्
సప్తమీ
त्रंसितव्ये
त्रंसितव्ययोः
त्रंसितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
त्रंसितव्यः
त्रंसितव्यौ
त्रंसितव्याः
సంబోధన
त्रंसितव्य
त्रंसितव्यौ
त्रंसितव्याः
ద్వితీయా
त्रंसितव्यम्
त्रंसितव्यौ
त्रंसितव्यान्
తృతీయా
त्रंसितव्येन
त्रंसितव्याभ्याम्
त्रंसितव्यैः
చతుర్థీ
त्रंसितव्याय
त्रंसितव्याभ्याम्
त्रंसितव्येभ्यः
పంచమీ
त्रंसितव्यात् / त्रंसितव्याद्
त्रंसितव्याभ्याम्
त्रंसितव्येभ्यः
షష్ఠీ
त्रंसितव्यस्य
त्रंसितव्ययोः
त्रंसितव्यानाम्
సప్తమీ
त्रंसितव्ये
त्रंसितव्ययोः
त्रंसितव्येषु


ఇతరులు