Declension of त्रंसितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
त्रंसितव्यः
त्रंसितव्यौ
त्रंसितव्याः
Vocative
त्रंसितव्य
त्रंसितव्यौ
त्रंसितव्याः
Accusative
त्रंसितव्यम्
त्रंसितव्यौ
त्रंसितव्यान्
Instrumental
त्रंसितव्येन
त्रंसितव्याभ्याम्
त्रंसितव्यैः
Dative
त्रंसितव्याय
त्रंसितव्याभ्याम्
त्रंसितव्येभ्यः
Ablative
त्रंसितव्यात् / त्रंसितव्याद्
त्रंसितव्याभ्याम्
त्रंसितव्येभ्यः
Genitive
त्रंसितव्यस्य
त्रंसितव्ययोः
त्रंसितव्यानाम्
Locative
त्रंसितव्ये
त्रंसितव्ययोः
त्रंसितव्येषु
 
Sing.
Dual
Plu.
Nomin.
त्रंसितव्यः
त्रंसितव्यौ
त्रंसितव्याः
Vocative
त्रंसितव्य
त्रंसितव्यौ
त्रंसितव्याः
Accus.
त्रंसितव्यम्
त्रंसितव्यौ
त्रंसितव्यान्
Instrum.
त्रंसितव्येन
त्रंसितव्याभ्याम्
त्रंसितव्यैः
Dative
त्रंसितव्याय
त्रंसितव्याभ्याम्
त्रंसितव्येभ्यः
Ablative
त्रंसितव्यात् / त्रंसितव्याद्
त्रंसितव्याभ्याम्
त्रंसितव्येभ्यः
Genitive
त्रंसितव्यस्य
त्रंसितव्ययोः
त्रंसितव्यानाम्
Locative
त्रंसितव्ये
त्रंसितव्ययोः
त्रंसितव्येषु


Others