त्यक्तव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
त्यक्तव्यः
त्यक्तव्यौ
त्यक्तव्याः
సంబోధన
त्यक्तव्य
त्यक्तव्यौ
त्यक्तव्याः
ద్వితీయా
त्यक्तव्यम्
त्यक्तव्यौ
त्यक्तव्यान्
తృతీయా
त्यक्तव्येन
त्यक्तव्याभ्याम्
त्यक्तव्यैः
చతుర్థీ
त्यक्तव्याय
त्यक्तव्याभ्याम्
त्यक्तव्येभ्यः
పంచమీ
त्यक्तव्यात् / त्यक्तव्याद्
त्यक्तव्याभ्याम्
त्यक्तव्येभ्यः
షష్ఠీ
त्यक्तव्यस्य
त्यक्तव्ययोः
त्यक्तव्यानाम्
సప్తమీ
त्यक्तव्ये
त्यक्तव्ययोः
त्यक्तव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
त्यक्तव्यः
त्यक्तव्यौ
त्यक्तव्याः
సంబోధన
त्यक्तव्य
त्यक्तव्यौ
त्यक्तव्याः
ద్వితీయా
त्यक्तव्यम्
त्यक्तव्यौ
त्यक्तव्यान्
తృతీయా
त्यक्तव्येन
त्यक्तव्याभ्याम्
त्यक्तव्यैः
చతుర్థీ
त्यक्तव्याय
त्यक्तव्याभ्याम्
त्यक्तव्येभ्यः
పంచమీ
त्यक्तव्यात् / त्यक्तव्याद्
त्यक्तव्याभ्याम्
त्यक्तव्येभ्यः
షష్ఠీ
त्यक्तव्यस्य
त्यक्तव्ययोः
त्यक्तव्यानाम्
సప్తమీ
त्यक्तव्ये
त्यक्तव्ययोः
त्यक्तव्येषु


ఇతరులు